Get the answers you need at Westonci.ca, where our expert community is dedicated to providing you with accurate information. Discover precise answers to your questions from a wide range of experts on our user-friendly Q&A platform. Join our Q&A platform to connect with experts dedicated to providing accurate answers to your questions in various fields.

अद्योदत्तं गद्यखण्डम् पठित्वा तदाधारितानां प्रश्नानां उत्तराणि संस्कृत भाषायां लिखत ।

श्वापल्ली नामैकः ग्रामः आसीत् । तत्र बहवः कुक्कुरा वसन्ति स्म । तेषां तीक्ष्णदन्तः नाम वृद्धः सारमेयः अग्रेसरः । ढाकदा गङ्गास्नानाय तस्येच्छा सज्जाता । ततः सारमेयाणां सभायां सः अद्योषयत् " हे शुनकाः भागीरथ्याः दर्शन पवित्रम् । भागीरथ्यां कृतं स्नानं पापहरम् तस्मात् । गङ्गास्नानेन पुण्यप्राप्तये काशीमह गच्छामि । h

प्रश्नो ::

(1) श्वापल्लायां के वसन्ति स्म ?
(2) तीक्ष्णदन्तः कः आसीत् ?
(3) ढाकदा तीक्ष्णदन्तस्य का इच्छा सज्जाता ?
(4) तीक्ष्णदन्तः गङ्गास्नानेय किं प्राप्तुम ढोच्छत् ?​